वांछित मन्त्र चुनें

मा न॑: समस्य दू॒ढ्य१॒॑: परि॑द्वेषसो अंह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

अंग्रेज़ी लिप्यंतरण

mā naḥ samasya dūḍhyaḥ paridveṣaso aṁhatiḥ | ūrmir na nāvam ā vadhīt ||

पद पाठ

मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः । ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥ ८.७५.९

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:9 | अष्टक:6» अध्याय:5» वर्ग:25» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (विरूप) हे विविध रङ्गरूप भाषादियुक्त मानवगण ! तू (तस्मै) उस परमात्मा की (सुष्टुतिम्) शोभन स्तुति (नित्यया+वाचा) नित्य वेदरूप वाणी से (चोदय) करो, जो (नूनम्) अवश्य (अभिद्यवे) चारों और प्रकाशमान हो रहा है, जो (वृष्णे) आनन्द की वर्षा दे रहा है ॥६॥
भावार्थभाषाः - जो परमेश्वर सर्वत्र प्रकृति के मध्य विराजमान हो रहा है, उसकी स्तुति प्रार्थना करो ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे विरूप=विविधरूप मानवगण ! त्वम्। नित्यया=उत्पत्तिरहितया। वाचा=वेदवाण्या। तस्मै= परमात्मने। नूनम्=इदानीम्। सुष्टुतिम्=शोभनां स्तुतिम्। चोदय=प्रेरय। तस्मै कथंभूताय अभिद्यवे=अभितो द्योतमानाय=प्रकाशमानाय। पुनः। वृष्णे=आनन्दवर्षकाय ॥६॥